Declension table of ?vitathābhiniveśavatā

Deva

FeminineSingularDualPlural
Nominativevitathābhiniveśavatā vitathābhiniveśavate vitathābhiniveśavatāḥ
Vocativevitathābhiniveśavate vitathābhiniveśavate vitathābhiniveśavatāḥ
Accusativevitathābhiniveśavatām vitathābhiniveśavate vitathābhiniveśavatāḥ
Instrumentalvitathābhiniveśavatayā vitathābhiniveśavatābhyām vitathābhiniveśavatābhiḥ
Dativevitathābhiniveśavatāyai vitathābhiniveśavatābhyām vitathābhiniveśavatābhyaḥ
Ablativevitathābhiniveśavatāyāḥ vitathābhiniveśavatābhyām vitathābhiniveśavatābhyaḥ
Genitivevitathābhiniveśavatāyāḥ vitathābhiniveśavatayoḥ vitathābhiniveśavatānām
Locativevitathābhiniveśavatāyām vitathābhiniveśavatayoḥ vitathābhiniveśavatāsu

Adverb -vitathābhiniveśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria