Declension table of ?vitatatva

Deva

NeuterSingularDualPlural
Nominativevitatatvam vitatatve vitatatvāni
Vocativevitatatva vitatatve vitatatvāni
Accusativevitatatvam vitatatve vitatatvāni
Instrumentalvitatatvena vitatatvābhyām vitatatvaiḥ
Dativevitatatvāya vitatatvābhyām vitatatvebhyaḥ
Ablativevitatatvāt vitatatvābhyām vitatatvebhyaḥ
Genitivevitatatvasya vitatatvayoḥ vitatatvānām
Locativevitatatve vitatatvayoḥ vitatatveṣu

Compound vitatatva -

Adverb -vitatatvam -vitatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria