Declension table of ?vitatāyudha

Deva

NeuterSingularDualPlural
Nominativevitatāyudham vitatāyudhe vitatāyudhāni
Vocativevitatāyudha vitatāyudhe vitatāyudhāni
Accusativevitatāyudham vitatāyudhe vitatāyudhāni
Instrumentalvitatāyudhena vitatāyudhābhyām vitatāyudhaiḥ
Dativevitatāyudhāya vitatāyudhābhyām vitatāyudhebhyaḥ
Ablativevitatāyudhāt vitatāyudhābhyām vitatāyudhebhyaḥ
Genitivevitatāyudhasya vitatāyudhayoḥ vitatāyudhānām
Locativevitatāyudhe vitatāyudhayoḥ vitatāyudheṣu

Compound vitatāyudha -

Adverb -vitatāyudham -vitatāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria