Declension table of ?vitatādhvara

Deva

NeuterSingularDualPlural
Nominativevitatādhvaram vitatādhvare vitatādhvarāṇi
Vocativevitatādhvara vitatādhvare vitatādhvarāṇi
Accusativevitatādhvaram vitatādhvare vitatādhvarāṇi
Instrumentalvitatādhvareṇa vitatādhvarābhyām vitatādhvaraiḥ
Dativevitatādhvarāya vitatādhvarābhyām vitatādhvarebhyaḥ
Ablativevitatādhvarāt vitatādhvarābhyām vitatādhvarebhyaḥ
Genitivevitatādhvarasya vitatādhvarayoḥ vitatādhvarāṇām
Locativevitatādhvare vitatādhvarayoḥ vitatādhvareṣu

Compound vitatādhvara -

Adverb -vitatādhvaram -vitatādhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria