Declension table of ?vitastātva

Deva

NeuterSingularDualPlural
Nominativevitastātvam vitastātve vitastātvāni
Vocativevitastātva vitastātve vitastātvāni
Accusativevitastātvam vitastātve vitastātvāni
Instrumentalvitastātvena vitastātvābhyām vitastātvaiḥ
Dativevitastātvāya vitastātvābhyām vitastātvebhyaḥ
Ablativevitastātvāt vitastātvābhyām vitastātvebhyaḥ
Genitivevitastātvasya vitastātvayoḥ vitastātvānām
Locativevitastātve vitastātvayoḥ vitastātveṣu

Compound vitastātva -

Adverb -vitastātvam -vitastātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria