Declension table of ?vitastāpurī

Deva

FeminineSingularDualPlural
Nominativevitastāpurī vitastāpuryau vitastāpuryaḥ
Vocativevitastāpuri vitastāpuryau vitastāpuryaḥ
Accusativevitastāpurīm vitastāpuryau vitastāpurīḥ
Instrumentalvitastāpuryā vitastāpurībhyām vitastāpurībhiḥ
Dativevitastāpuryai vitastāpurībhyām vitastāpurībhyaḥ
Ablativevitastāpuryāḥ vitastāpurībhyām vitastāpurībhyaḥ
Genitivevitastāpuryāḥ vitastāpuryoḥ vitastāpurīṇām
Locativevitastāpuryām vitastāpuryoḥ vitastāpurīṣu

Compound vitastāpuri - vitastāpurī -

Adverb -vitastāpuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria