Declension table of ?vitastākhya

Deva

NeuterSingularDualPlural
Nominativevitastākhyam vitastākhye vitastākhyāni
Vocativevitastākhya vitastākhye vitastākhyāni
Accusativevitastākhyam vitastākhye vitastākhyāni
Instrumentalvitastākhyena vitastākhyābhyām vitastākhyaiḥ
Dativevitastākhyāya vitastākhyābhyām vitastākhyebhyaḥ
Ablativevitastākhyāt vitastākhyābhyām vitastākhyebhyaḥ
Genitivevitastākhyasya vitastākhyayoḥ vitastākhyānām
Locativevitastākhye vitastākhyayoḥ vitastākhyeṣu

Compound vitastākhya -

Adverb -vitastākhyam -vitastākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria