Declension table of ?vitasta

Deva

NeuterSingularDualPlural
Nominativevitastam vitaste vitastāni
Vocativevitasta vitaste vitastāni
Accusativevitastam vitaste vitastāni
Instrumentalvitastena vitastābhyām vitastaiḥ
Dativevitastāya vitastābhyām vitastebhyaḥ
Ablativevitastāt vitastābhyām vitastebhyaḥ
Genitivevitastasya vitastayoḥ vitastānām
Locativevitaste vitastayoḥ vitasteṣu

Compound vitasta -

Adverb -vitastam -vitastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria