Declension table of ?vitarkavatā

Deva

FeminineSingularDualPlural
Nominativevitarkavatā vitarkavate vitarkavatāḥ
Vocativevitarkavate vitarkavate vitarkavatāḥ
Accusativevitarkavatām vitarkavate vitarkavatāḥ
Instrumentalvitarkavatayā vitarkavatābhyām vitarkavatābhiḥ
Dativevitarkavatāyai vitarkavatābhyām vitarkavatābhyaḥ
Ablativevitarkavatāyāḥ vitarkavatābhyām vitarkavatābhyaḥ
Genitivevitarkavatāyāḥ vitarkavatayoḥ vitarkavatānām
Locativevitarkavatāyām vitarkavatayoḥ vitarkavatāsu

Adverb -vitarkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria