Declension table of ?vitānībhūta

Deva

NeuterSingularDualPlural
Nominativevitānībhūtam vitānībhūte vitānībhūtāni
Vocativevitānībhūta vitānībhūte vitānībhūtāni
Accusativevitānībhūtam vitānībhūte vitānībhūtāni
Instrumentalvitānībhūtena vitānībhūtābhyām vitānībhūtaiḥ
Dativevitānībhūtāya vitānībhūtābhyām vitānībhūtebhyaḥ
Ablativevitānībhūtāt vitānībhūtābhyām vitānībhūtebhyaḥ
Genitivevitānībhūtasya vitānībhūtayoḥ vitānībhūtānām
Locativevitānībhūte vitānībhūtayoḥ vitānībhūteṣu

Compound vitānībhūta -

Adverb -vitānībhūtam -vitānībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria