Declension table of ?vitānavatā

Deva

FeminineSingularDualPlural
Nominativevitānavatā vitānavate vitānavatāḥ
Vocativevitānavate vitānavate vitānavatāḥ
Accusativevitānavatām vitānavate vitānavatāḥ
Instrumentalvitānavatayā vitānavatābhyām vitānavatābhiḥ
Dativevitānavatāyai vitānavatābhyām vitānavatābhyaḥ
Ablativevitānavatāyāḥ vitānavatābhyām vitānavatābhyaḥ
Genitivevitānavatāyāḥ vitānavatayoḥ vitānavatānām
Locativevitānavatāyām vitānavatayoḥ vitānavatāsu

Adverb -vitānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria