Declension table of ?vitānavat

Deva

NeuterSingularDualPlural
Nominativevitānavat vitānavantī vitānavatī vitānavanti
Vocativevitānavat vitānavantī vitānavatī vitānavanti
Accusativevitānavat vitānavantī vitānavatī vitānavanti
Instrumentalvitānavatā vitānavadbhyām vitānavadbhiḥ
Dativevitānavate vitānavadbhyām vitānavadbhyaḥ
Ablativevitānavataḥ vitānavadbhyām vitānavadbhyaḥ
Genitivevitānavataḥ vitānavatoḥ vitānavatām
Locativevitānavati vitānavatoḥ vitānavatsu

Adverb -vitānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria