Declension table of ?vitānamūlaka

Deva

NeuterSingularDualPlural
Nominativevitānamūlakam vitānamūlake vitānamūlakāni
Vocativevitānamūlaka vitānamūlake vitānamūlakāni
Accusativevitānamūlakam vitānamūlake vitānamūlakāni
Instrumentalvitānamūlakena vitānamūlakābhyām vitānamūlakaiḥ
Dativevitānamūlakāya vitānamūlakābhyām vitānamūlakebhyaḥ
Ablativevitānamūlakāt vitānamūlakābhyām vitānamūlakebhyaḥ
Genitivevitānamūlakasya vitānamūlakayoḥ vitānamūlakānām
Locativevitānamūlake vitānamūlakayoḥ vitānamūlakeṣu

Compound vitānamūlaka -

Adverb -vitānamūlakam -vitānamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria