Declension table of ?vitaṇḍakasmṛti

Deva

FeminineSingularDualPlural
Nominativevitaṇḍakasmṛtiḥ vitaṇḍakasmṛtī vitaṇḍakasmṛtayaḥ
Vocativevitaṇḍakasmṛte vitaṇḍakasmṛtī vitaṇḍakasmṛtayaḥ
Accusativevitaṇḍakasmṛtim vitaṇḍakasmṛtī vitaṇḍakasmṛtīḥ
Instrumentalvitaṇḍakasmṛtyā vitaṇḍakasmṛtibhyām vitaṇḍakasmṛtibhiḥ
Dativevitaṇḍakasmṛtyai vitaṇḍakasmṛtaye vitaṇḍakasmṛtibhyām vitaṇḍakasmṛtibhyaḥ
Ablativevitaṇḍakasmṛtyāḥ vitaṇḍakasmṛteḥ vitaṇḍakasmṛtibhyām vitaṇḍakasmṛtibhyaḥ
Genitivevitaṇḍakasmṛtyāḥ vitaṇḍakasmṛteḥ vitaṇḍakasmṛtyoḥ vitaṇḍakasmṛtīnām
Locativevitaṇḍakasmṛtyām vitaṇḍakasmṛtau vitaṇḍakasmṛtyoḥ vitaṇḍakasmṛtiṣu

Compound vitaṇḍakasmṛti -

Adverb -vitaṇḍakasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria