Declension table of ?vitṛptakāma

Deva

NeuterSingularDualPlural
Nominativevitṛptakāmam vitṛptakāme vitṛptakāmāni
Vocativevitṛptakāma vitṛptakāme vitṛptakāmāni
Accusativevitṛptakāmam vitṛptakāme vitṛptakāmāni
Instrumentalvitṛptakāmena vitṛptakāmābhyām vitṛptakāmaiḥ
Dativevitṛptakāmāya vitṛptakāmābhyām vitṛptakāmebhyaḥ
Ablativevitṛptakāmāt vitṛptakāmābhyām vitṛptakāmebhyaḥ
Genitivevitṛptakāmasya vitṛptakāmayoḥ vitṛptakāmānām
Locativevitṛptakāme vitṛptakāmayoḥ vitṛptakāmeṣu

Compound vitṛptakāma -

Adverb -vitṛptakāmam -vitṛptakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria