Declension table of ?vitṛptakāma

Deva

MasculineSingularDualPlural
Nominativevitṛptakāmaḥ vitṛptakāmau vitṛptakāmāḥ
Vocativevitṛptakāma vitṛptakāmau vitṛptakāmāḥ
Accusativevitṛptakāmam vitṛptakāmau vitṛptakāmān
Instrumentalvitṛptakāmena vitṛptakāmābhyām vitṛptakāmaiḥ vitṛptakāmebhiḥ
Dativevitṛptakāmāya vitṛptakāmābhyām vitṛptakāmebhyaḥ
Ablativevitṛptakāmāt vitṛptakāmābhyām vitṛptakāmebhyaḥ
Genitivevitṛptakāmasya vitṛptakāmayoḥ vitṛptakāmānām
Locativevitṛptakāme vitṛptakāmayoḥ vitṛptakāmeṣu

Compound vitṛptakāma -

Adverb -vitṛptakāmam -vitṛptakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria