Declension table of ?vitṛṣṇatva

Deva

NeuterSingularDualPlural
Nominativevitṛṣṇatvam vitṛṣṇatve vitṛṣṇatvāni
Vocativevitṛṣṇatva vitṛṣṇatve vitṛṣṇatvāni
Accusativevitṛṣṇatvam vitṛṣṇatve vitṛṣṇatvāni
Instrumentalvitṛṣṇatvena vitṛṣṇatvābhyām vitṛṣṇatvaiḥ
Dativevitṛṣṇatvāya vitṛṣṇatvābhyām vitṛṣṇatvebhyaḥ
Ablativevitṛṣṇatvāt vitṛṣṇatvābhyām vitṛṣṇatvebhyaḥ
Genitivevitṛṣṇatvasya vitṛṣṇatvayoḥ vitṛṣṇatvānām
Locativevitṛṣṇatve vitṛṣṇatvayoḥ vitṛṣṇatveṣu

Compound vitṛṣṇatva -

Adverb -vitṛṣṇatvam -vitṛṣṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria