Declension table of ?visvara

Deva

MasculineSingularDualPlural
Nominativevisvaraḥ visvarau visvarāḥ
Vocativevisvara visvarau visvarāḥ
Accusativevisvaram visvarau visvarān
Instrumentalvisvareṇa visvarābhyām visvaraiḥ visvarebhiḥ
Dativevisvarāya visvarābhyām visvarebhyaḥ
Ablativevisvarāt visvarābhyām visvarebhyaḥ
Genitivevisvarasya visvarayoḥ visvarāṇām
Locativevisvare visvarayoḥ visvareṣu

Compound visvara -

Adverb -visvaram -visvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria