Declension table of ?visvādā

Deva

FeminineSingularDualPlural
Nominativevisvādā visvāde visvādāḥ
Vocativevisvāde visvāde visvādāḥ
Accusativevisvādām visvāde visvādāḥ
Instrumentalvisvādayā visvādābhyām visvādābhiḥ
Dativevisvādāyai visvādābhyām visvādābhyaḥ
Ablativevisvādāyāḥ visvādābhyām visvādābhyaḥ
Genitivevisvādāyāḥ visvādayoḥ visvādānām
Locativevisvādāyām visvādayoḥ visvādāsu

Adverb -visvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria