Declension table of ?visvāda

Deva

NeuterSingularDualPlural
Nominativevisvādam visvāde visvādāni
Vocativevisvāda visvāde visvādāni
Accusativevisvādam visvāde visvādāni
Instrumentalvisvādena visvādābhyām visvādaiḥ
Dativevisvādāya visvādābhyām visvādebhyaḥ
Ablativevisvādāt visvādābhyām visvādebhyaḥ
Genitivevisvādasya visvādayoḥ visvādānām
Locativevisvāde visvādayoḥ visvādeṣu

Compound visvāda -

Adverb -visvādam -visvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria