Declension table of ?visvāda

Deva

MasculineSingularDualPlural
Nominativevisvādaḥ visvādau visvādāḥ
Vocativevisvāda visvādau visvādāḥ
Accusativevisvādam visvādau visvādān
Instrumentalvisvādena visvādābhyām visvādaiḥ visvādebhiḥ
Dativevisvādāya visvādābhyām visvādebhyaḥ
Ablativevisvādāt visvādābhyām visvādebhyaḥ
Genitivevisvādasya visvādayoḥ visvādānām
Locativevisvāde visvādayoḥ visvādeṣu

Compound visvāda -

Adverb -visvādam -visvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria