Declension table of ?visūta

Deva

MasculineSingularDualPlural
Nominativevisūtaḥ visūtau visūtāḥ
Vocativevisūta visūtau visūtāḥ
Accusativevisūtam visūtau visūtān
Instrumentalvisūtena visūtābhyām visūtaiḥ visūtebhiḥ
Dativevisūtāya visūtābhyām visūtebhyaḥ
Ablativevisūtāt visūtābhyām visūtebhyaḥ
Genitivevisūtasya visūtayoḥ visūtānām
Locativevisūte visūtayoḥ visūteṣu

Compound visūta -

Adverb -visūtam -visūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria