Declension table of ?visūrita

Deva

NeuterSingularDualPlural
Nominativevisūritam visūrite visūritāni
Vocativevisūrita visūrite visūritāni
Accusativevisūritam visūrite visūritāni
Instrumentalvisūritena visūritābhyām visūritaiḥ
Dativevisūritāya visūritābhyām visūritebhyaḥ
Ablativevisūritāt visūritābhyām visūritebhyaḥ
Genitivevisūritasya visūritayoḥ visūritānām
Locativevisūrite visūritayoḥ visūriteṣu

Compound visūrita -

Adverb -visūritam -visūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria