Declension table of ?visūcana

Deva

NeuterSingularDualPlural
Nominativevisūcanam visūcane visūcanāni
Vocativevisūcana visūcane visūcanāni
Accusativevisūcanam visūcane visūcanāni
Instrumentalvisūcanena visūcanābhyām visūcanaiḥ
Dativevisūcanāya visūcanābhyām visūcanebhyaḥ
Ablativevisūcanāt visūcanābhyām visūcanebhyaḥ
Genitivevisūcanasya visūcanayoḥ visūcanānām
Locativevisūcane visūcanayoḥ visūcaneṣu

Compound visūcana -

Adverb -visūcanam -visūcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria