Declension table of ?visukha

Deva

NeuterSingularDualPlural
Nominativevisukham visukhe visukhāni
Vocativevisukha visukhe visukhāni
Accusativevisukham visukhe visukhāni
Instrumentalvisukhena visukhābhyām visukhaiḥ
Dativevisukhāya visukhābhyām visukhebhyaḥ
Ablativevisukhāt visukhābhyām visukhebhyaḥ
Genitivevisukhasya visukhayoḥ visukhānām
Locativevisukhe visukhayoḥ visukheṣu

Compound visukha -

Adverb -visukham -visukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria