Declension table of ?visukṛta

Deva

NeuterSingularDualPlural
Nominativevisukṛtam visukṛte visukṛtāni
Vocativevisukṛta visukṛte visukṛtāni
Accusativevisukṛtam visukṛte visukṛtāni
Instrumentalvisukṛtena visukṛtābhyām visukṛtaiḥ
Dativevisukṛtāya visukṛtābhyām visukṛtebhyaḥ
Ablativevisukṛtāt visukṛtābhyām visukṛtebhyaḥ
Genitivevisukṛtasya visukṛtayoḥ visukṛtānām
Locativevisukṛte visukṛtayoḥ visukṛteṣu

Compound visukṛta -

Adverb -visukṛtam -visukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria