Declension table of ?vistīrṇalalāṭā

Deva

FeminineSingularDualPlural
Nominativevistīrṇalalāṭā vistīrṇalalāṭe vistīrṇalalāṭāḥ
Vocativevistīrṇalalāṭe vistīrṇalalāṭe vistīrṇalalāṭāḥ
Accusativevistīrṇalalāṭām vistīrṇalalāṭe vistīrṇalalāṭāḥ
Instrumentalvistīrṇalalāṭayā vistīrṇalalāṭābhyām vistīrṇalalāṭābhiḥ
Dativevistīrṇalalāṭāyai vistīrṇalalāṭābhyām vistīrṇalalāṭābhyaḥ
Ablativevistīrṇalalāṭāyāḥ vistīrṇalalāṭābhyām vistīrṇalalāṭābhyaḥ
Genitivevistīrṇalalāṭāyāḥ vistīrṇalalāṭayoḥ vistīrṇalalāṭānām
Locativevistīrṇalalāṭāyām vistīrṇalalāṭayoḥ vistīrṇalalāṭāsu

Adverb -vistīrṇalalāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria