Declension table of ?vistīrṇakarṇa

Deva

MasculineSingularDualPlural
Nominativevistīrṇakarṇaḥ vistīrṇakarṇau vistīrṇakarṇāḥ
Vocativevistīrṇakarṇa vistīrṇakarṇau vistīrṇakarṇāḥ
Accusativevistīrṇakarṇam vistīrṇakarṇau vistīrṇakarṇān
Instrumentalvistīrṇakarṇena vistīrṇakarṇābhyām vistīrṇakarṇaiḥ vistīrṇakarṇebhiḥ
Dativevistīrṇakarṇāya vistīrṇakarṇābhyām vistīrṇakarṇebhyaḥ
Ablativevistīrṇakarṇāt vistīrṇakarṇābhyām vistīrṇakarṇebhyaḥ
Genitivevistīrṇakarṇasya vistīrṇakarṇayoḥ vistīrṇakarṇānām
Locativevistīrṇakarṇe vistīrṇakarṇayoḥ vistīrṇakarṇeṣu

Compound vistīrṇakarṇa -

Adverb -vistīrṇakarṇam -vistīrṇakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria