Declension table of ?vistīrṇajānu

Deva

FeminineSingularDualPlural
Nominativevistīrṇajānuḥ vistīrṇajānū vistīrṇajānavaḥ
Vocativevistīrṇajāno vistīrṇajānū vistīrṇajānavaḥ
Accusativevistīrṇajānum vistīrṇajānū vistīrṇajānūḥ
Instrumentalvistīrṇajānvā vistīrṇajānubhyām vistīrṇajānubhiḥ
Dativevistīrṇajānvai vistīrṇajānave vistīrṇajānubhyām vistīrṇajānubhyaḥ
Ablativevistīrṇajānvāḥ vistīrṇajānoḥ vistīrṇajānubhyām vistīrṇajānubhyaḥ
Genitivevistīrṇajānvāḥ vistīrṇajānoḥ vistīrṇajānvoḥ vistīrṇajānūnām
Locativevistīrṇajānvām vistīrṇajānau vistīrṇajānvoḥ vistīrṇajānuṣu

Compound vistīrṇajānu -

Adverb -vistīrṇajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria