Declension table of ?visthāna

Deva

NeuterSingularDualPlural
Nominativevisthānam visthāne visthānāni
Vocativevisthāna visthāne visthānāni
Accusativevisthānam visthāne visthānāni
Instrumentalvisthānena visthānābhyām visthānaiḥ
Dativevisthānāya visthānābhyām visthānebhyaḥ
Ablativevisthānāt visthānābhyām visthānebhyaḥ
Genitivevisthānasya visthānayoḥ visthānānām
Locativevisthāne visthānayoḥ visthāneṣu

Compound visthāna -

Adverb -visthānam -visthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria