Declension table of ?visthāna

Deva

MasculineSingularDualPlural
Nominativevisthānaḥ visthānau visthānāḥ
Vocativevisthāna visthānau visthānāḥ
Accusativevisthānam visthānau visthānān
Instrumentalvisthānena visthānābhyām visthānaiḥ visthānebhiḥ
Dativevisthānāya visthānābhyām visthānebhyaḥ
Ablativevisthānāt visthānābhyām visthānebhyaḥ
Genitivevisthānasya visthānayoḥ visthānānām
Locativevisthāne visthānayoḥ visthāneṣu

Compound visthāna -

Adverb -visthānam -visthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria