Declension table of ?vistaraśaṅkā

Deva

FeminineSingularDualPlural
Nominativevistaraśaṅkā vistaraśaṅke vistaraśaṅkāḥ
Vocativevistaraśaṅke vistaraśaṅke vistaraśaṅkāḥ
Accusativevistaraśaṅkām vistaraśaṅke vistaraśaṅkāḥ
Instrumentalvistaraśaṅkayā vistaraśaṅkābhyām vistaraśaṅkābhiḥ
Dativevistaraśaṅkāyai vistaraśaṅkābhyām vistaraśaṅkābhyaḥ
Ablativevistaraśaṅkāyāḥ vistaraśaṅkābhyām vistaraśaṅkābhyaḥ
Genitivevistaraśaṅkāyāḥ vistaraśaṅkayoḥ vistaraśaṅkānām
Locativevistaraśaṅkāyām vistaraśaṅkayoḥ vistaraśaṅkāsu

Adverb -vistaraśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria