Declension table of ?vistarabhīru

Deva

MasculineSingularDualPlural
Nominativevistarabhīruḥ vistarabhīrū vistarabhīravaḥ
Vocativevistarabhīro vistarabhīrū vistarabhīravaḥ
Accusativevistarabhīrum vistarabhīrū vistarabhīrūn
Instrumentalvistarabhīruṇā vistarabhīrubhyām vistarabhīrubhiḥ
Dativevistarabhīrave vistarabhīrubhyām vistarabhīrubhyaḥ
Ablativevistarabhīroḥ vistarabhīrubhyām vistarabhīrubhyaḥ
Genitivevistarabhīroḥ vistarabhīrvoḥ vistarabhīrūṇām
Locativevistarabhīrau vistarabhīrvoḥ vistarabhīruṣu

Compound vistarabhīru -

Adverb -vistarabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria