Declension table of ?vistaraṇīya

Deva

MasculineSingularDualPlural
Nominativevistaraṇīyaḥ vistaraṇīyau vistaraṇīyāḥ
Vocativevistaraṇīya vistaraṇīyau vistaraṇīyāḥ
Accusativevistaraṇīyam vistaraṇīyau vistaraṇīyān
Instrumentalvistaraṇīyena vistaraṇīyābhyām vistaraṇīyaiḥ vistaraṇīyebhiḥ
Dativevistaraṇīyāya vistaraṇīyābhyām vistaraṇīyebhyaḥ
Ablativevistaraṇīyāt vistaraṇīyābhyām vistaraṇīyebhyaḥ
Genitivevistaraṇīyasya vistaraṇīyayoḥ vistaraṇīyānām
Locativevistaraṇīye vistaraṇīyayoḥ vistaraṇīyeṣu

Compound vistaraṇīya -

Adverb -vistaraṇīyam -vistaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria