Declension table of ?vistaraṇī

Deva

FeminineSingularDualPlural
Nominativevistaraṇī vistaraṇyau vistaraṇyaḥ
Vocativevistaraṇi vistaraṇyau vistaraṇyaḥ
Accusativevistaraṇīm vistaraṇyau vistaraṇīḥ
Instrumentalvistaraṇyā vistaraṇībhyām vistaraṇībhiḥ
Dativevistaraṇyai vistaraṇībhyām vistaraṇībhyaḥ
Ablativevistaraṇyāḥ vistaraṇībhyām vistaraṇībhyaḥ
Genitivevistaraṇyāḥ vistaraṇyoḥ vistaraṇīnām
Locativevistaraṇyām vistaraṇyoḥ vistaraṇīṣu

Compound vistaraṇi - vistaraṇī -

Adverb -vistaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria