Declension table of vistṛta

Deva

NeuterSingularDualPlural
Nominativevistṛtam vistṛte vistṛtāni
Vocativevistṛta vistṛte vistṛtāni
Accusativevistṛtam vistṛte vistṛtāni
Instrumentalvistṛtena vistṛtābhyām vistṛtaiḥ
Dativevistṛtāya vistṛtābhyām vistṛtebhyaḥ
Ablativevistṛtāt vistṛtābhyām vistṛtebhyaḥ
Genitivevistṛtasya vistṛtayoḥ vistṛtānām
Locativevistṛte vistṛtayoḥ vistṛteṣu

Compound vistṛta -

Adverb -vistṛtam -vistṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria