Declension table of ?visruti

Deva

FeminineSingularDualPlural
Nominativevisrutiḥ visrutī visrutayaḥ
Vocativevisrute visrutī visrutayaḥ
Accusativevisrutim visrutī visrutīḥ
Instrumentalvisrutyā visrutibhyām visrutibhiḥ
Dativevisrutyai visrutaye visrutibhyām visrutibhyaḥ
Ablativevisrutyāḥ visruteḥ visrutibhyām visrutibhyaḥ
Genitivevisrutyāḥ visruteḥ visrutyoḥ visrutīnām
Locativevisrutyām visrutau visrutyoḥ visrutiṣu

Compound visruti -

Adverb -visruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria