Declension table of ?visruta

Deva

NeuterSingularDualPlural
Nominativevisrutam visrute visrutāni
Vocativevisruta visrute visrutāni
Accusativevisrutam visrute visrutāni
Instrumentalvisrutena visrutābhyām visrutaiḥ
Dativevisrutāya visrutābhyām visrutebhyaḥ
Ablativevisrutāt visrutābhyām visrutebhyaḥ
Genitivevisrutasya visrutayoḥ visrutānām
Locativevisrute visrutayoḥ visruteṣu

Compound visruta -

Adverb -visrutam -visrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria