Declension table of ?visravanmiśrā

Deva

FeminineSingularDualPlural
Nominativevisravanmiśrā visravanmiśre visravanmiśrāḥ
Vocativevisravanmiśre visravanmiśre visravanmiśrāḥ
Accusativevisravanmiśrām visravanmiśre visravanmiśrāḥ
Instrumentalvisravanmiśrayā visravanmiśrābhyām visravanmiśrābhiḥ
Dativevisravanmiśrāyai visravanmiśrābhyām visravanmiśrābhyaḥ
Ablativevisravanmiśrāyāḥ visravanmiśrābhyām visravanmiśrābhyaḥ
Genitivevisravanmiśrāyāḥ visravanmiśrayoḥ visravanmiśrāṇām
Locativevisravanmiśrāyām visravanmiśrayoḥ visravanmiśrāsu

Adverb -visravanmiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria