Declension table of ?visravanmiśra

Deva

MasculineSingularDualPlural
Nominativevisravanmiśraḥ visravanmiśrau visravanmiśrāḥ
Vocativevisravanmiśra visravanmiśrau visravanmiśrāḥ
Accusativevisravanmiśram visravanmiśrau visravanmiśrān
Instrumentalvisravanmiśreṇa visravanmiśrābhyām visravanmiśraiḥ visravanmiśrebhiḥ
Dativevisravanmiśrāya visravanmiśrābhyām visravanmiśrebhyaḥ
Ablativevisravanmiśrāt visravanmiśrābhyām visravanmiśrebhyaḥ
Genitivevisravanmiśrasya visravanmiśrayoḥ visravanmiśrāṇām
Locativevisravanmiśre visravanmiśrayoḥ visravanmiśreṣu

Compound visravanmiśra -

Adverb -visravanmiśram -visravanmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria