Declension table of ?visrastavasana

Deva

NeuterSingularDualPlural
Nominativevisrastavasanam visrastavasane visrastavasanāni
Vocativevisrastavasana visrastavasane visrastavasanāni
Accusativevisrastavasanam visrastavasane visrastavasanāni
Instrumentalvisrastavasanena visrastavasanābhyām visrastavasanaiḥ
Dativevisrastavasanāya visrastavasanābhyām visrastavasanebhyaḥ
Ablativevisrastavasanāt visrastavasanābhyām visrastavasanebhyaḥ
Genitivevisrastavasanasya visrastavasanayoḥ visrastavasanānām
Locativevisrastavasane visrastavasanayoḥ visrastavasaneṣu

Compound visrastavasana -

Adverb -visrastavasanam -visrastavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria