Declension table of ?visrastasragvibhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativevisrastasragvibhūṣaṇā visrastasragvibhūṣaṇe visrastasragvibhūṣaṇāḥ
Vocativevisrastasragvibhūṣaṇe visrastasragvibhūṣaṇe visrastasragvibhūṣaṇāḥ
Accusativevisrastasragvibhūṣaṇām visrastasragvibhūṣaṇe visrastasragvibhūṣaṇāḥ
Instrumentalvisrastasragvibhūṣaṇayā visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇābhiḥ
Dativevisrastasragvibhūṣaṇāyai visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇābhyaḥ
Ablativevisrastasragvibhūṣaṇāyāḥ visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇābhyaḥ
Genitivevisrastasragvibhūṣaṇāyāḥ visrastasragvibhūṣaṇayoḥ visrastasragvibhūṣaṇānām
Locativevisrastasragvibhūṣaṇāyām visrastasragvibhūṣaṇayoḥ visrastasragvibhūṣaṇāsu

Adverb -visrastasragvibhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria