Declension table of ?visrastasragvibhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevisrastasragvibhūṣaṇam visrastasragvibhūṣaṇe visrastasragvibhūṣaṇāni
Vocativevisrastasragvibhūṣaṇa visrastasragvibhūṣaṇe visrastasragvibhūṣaṇāni
Accusativevisrastasragvibhūṣaṇam visrastasragvibhūṣaṇe visrastasragvibhūṣaṇāni
Instrumentalvisrastasragvibhūṣaṇena visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇaiḥ
Dativevisrastasragvibhūṣaṇāya visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇebhyaḥ
Ablativevisrastasragvibhūṣaṇāt visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇebhyaḥ
Genitivevisrastasragvibhūṣaṇasya visrastasragvibhūṣaṇayoḥ visrastasragvibhūṣaṇānām
Locativevisrastasragvibhūṣaṇe visrastasragvibhūṣaṇayoḥ visrastasragvibhūṣaṇeṣu

Compound visrastasragvibhūṣaṇa -

Adverb -visrastasragvibhūṣaṇam -visrastasragvibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria