Declension table of ?visrastasragvibhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevisrastasragvibhūṣaṇaḥ visrastasragvibhūṣaṇau visrastasragvibhūṣaṇāḥ
Vocativevisrastasragvibhūṣaṇa visrastasragvibhūṣaṇau visrastasragvibhūṣaṇāḥ
Accusativevisrastasragvibhūṣaṇam visrastasragvibhūṣaṇau visrastasragvibhūṣaṇān
Instrumentalvisrastasragvibhūṣaṇena visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇaiḥ visrastasragvibhūṣaṇebhiḥ
Dativevisrastasragvibhūṣaṇāya visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇebhyaḥ
Ablativevisrastasragvibhūṣaṇāt visrastasragvibhūṣaṇābhyām visrastasragvibhūṣaṇebhyaḥ
Genitivevisrastasragvibhūṣaṇasya visrastasragvibhūṣaṇayoḥ visrastasragvibhūṣaṇānām
Locativevisrastasragvibhūṣaṇe visrastasragvibhūṣaṇayoḥ visrastasragvibhūṣaṇeṣu

Compound visrastasragvibhūṣaṇa -

Adverb -visrastasragvibhūṣaṇam -visrastasragvibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria