Declension table of ?visrastapauṃsnā

Deva

FeminineSingularDualPlural
Nominativevisrastapauṃsnā visrastapauṃsne visrastapauṃsnāḥ
Vocativevisrastapauṃsne visrastapauṃsne visrastapauṃsnāḥ
Accusativevisrastapauṃsnām visrastapauṃsne visrastapauṃsnāḥ
Instrumentalvisrastapauṃsnayā visrastapauṃsnābhyām visrastapauṃsnābhiḥ
Dativevisrastapauṃsnāyai visrastapauṃsnābhyām visrastapauṃsnābhyaḥ
Ablativevisrastapauṃsnāyāḥ visrastapauṃsnābhyām visrastapauṃsnābhyaḥ
Genitivevisrastapauṃsnāyāḥ visrastapauṃsnayoḥ visrastapauṃsnānām
Locativevisrastapauṃsnāyām visrastapauṃsnayoḥ visrastapauṃsnāsu

Adverb -visrastapauṃsnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria