Declension table of ?visrastapauṃsna

Deva

NeuterSingularDualPlural
Nominativevisrastapauṃsnam visrastapauṃsne visrastapauṃsnāni
Vocativevisrastapauṃsna visrastapauṃsne visrastapauṃsnāni
Accusativevisrastapauṃsnam visrastapauṃsne visrastapauṃsnāni
Instrumentalvisrastapauṃsnena visrastapauṃsnābhyām visrastapauṃsnaiḥ
Dativevisrastapauṃsnāya visrastapauṃsnābhyām visrastapauṃsnebhyaḥ
Ablativevisrastapauṃsnāt visrastapauṃsnābhyām visrastapauṃsnebhyaḥ
Genitivevisrastapauṃsnasya visrastapauṃsnayoḥ visrastapauṃsnānām
Locativevisrastapauṃsne visrastapauṃsnayoḥ visrastapauṃsneṣu

Compound visrastapauṃsna -

Adverb -visrastapauṃsnam -visrastapauṃsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria