Declension table of ?visrastahāra

Deva

NeuterSingularDualPlural
Nominativevisrastahāram visrastahāre visrastahārāṇi
Vocativevisrastahāra visrastahāre visrastahārāṇi
Accusativevisrastahāram visrastahāre visrastahārāṇi
Instrumentalvisrastahāreṇa visrastahārābhyām visrastahāraiḥ
Dativevisrastahārāya visrastahārābhyām visrastahārebhyaḥ
Ablativevisrastahārāt visrastahārābhyām visrastahārebhyaḥ
Genitivevisrastahārasya visrastahārayoḥ visrastahārāṇām
Locativevisrastahāre visrastahārayoḥ visrastahāreṣu

Compound visrastahāra -

Adverb -visrastahāram -visrastahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria