Declension table of ?visrastāṅgā

Deva

FeminineSingularDualPlural
Nominativevisrastāṅgā visrastāṅge visrastāṅgāḥ
Vocativevisrastāṅge visrastāṅge visrastāṅgāḥ
Accusativevisrastāṅgām visrastāṅge visrastāṅgāḥ
Instrumentalvisrastāṅgayā visrastāṅgābhyām visrastāṅgābhiḥ
Dativevisrastāṅgāyai visrastāṅgābhyām visrastāṅgābhyaḥ
Ablativevisrastāṅgāyāḥ visrastāṅgābhyām visrastāṅgābhyaḥ
Genitivevisrastāṅgāyāḥ visrastāṅgayoḥ visrastāṅgānām
Locativevisrastāṅgāyām visrastāṅgayoḥ visrastāṅgāsu

Adverb -visrastāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria