Declension table of ?visrastāṅga

Deva

NeuterSingularDualPlural
Nominativevisrastāṅgam visrastāṅge visrastāṅgāni
Vocativevisrastāṅga visrastāṅge visrastāṅgāni
Accusativevisrastāṅgam visrastāṅge visrastāṅgāni
Instrumentalvisrastāṅgena visrastāṅgābhyām visrastāṅgaiḥ
Dativevisrastāṅgāya visrastāṅgābhyām visrastāṅgebhyaḥ
Ablativevisrastāṅgāt visrastāṅgābhyām visrastāṅgebhyaḥ
Genitivevisrastāṅgasya visrastāṅgayoḥ visrastāṅgānām
Locativevisrastāṅge visrastāṅgayoḥ visrastāṅgeṣu

Compound visrastāṅga -

Adverb -visrastāṅgam -visrastāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria