Declension table of ?visrastāṅga

Deva

MasculineSingularDualPlural
Nominativevisrastāṅgaḥ visrastāṅgau visrastāṅgāḥ
Vocativevisrastāṅga visrastāṅgau visrastāṅgāḥ
Accusativevisrastāṅgam visrastāṅgau visrastāṅgān
Instrumentalvisrastāṅgena visrastāṅgābhyām visrastāṅgaiḥ visrastāṅgebhiḥ
Dativevisrastāṅgāya visrastāṅgābhyām visrastāṅgebhyaḥ
Ablativevisrastāṅgāt visrastāṅgābhyām visrastāṅgebhyaḥ
Genitivevisrastāṅgasya visrastāṅgayoḥ visrastāṅgānām
Locativevisrastāṅge visrastāṅgayoḥ visrastāṅgeṣu

Compound visrastāṅga -

Adverb -visrastāṅgam -visrastāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria